Declension table of ?pūrṇagabhasti

Deva

NeuterSingularDualPlural
Nominativepūrṇagabhasti pūrṇagabhastinī pūrṇagabhastīni
Vocativepūrṇagabhasti pūrṇagabhastinī pūrṇagabhastīni
Accusativepūrṇagabhasti pūrṇagabhastinī pūrṇagabhastīni
Instrumentalpūrṇagabhastinā pūrṇagabhastibhyām pūrṇagabhastibhiḥ
Dativepūrṇagabhastine pūrṇagabhastibhyām pūrṇagabhastibhyaḥ
Ablativepūrṇagabhastinaḥ pūrṇagabhastibhyām pūrṇagabhastibhyaḥ
Genitivepūrṇagabhastinaḥ pūrṇagabhastinoḥ pūrṇagabhastīnām
Locativepūrṇagabhastini pūrṇagabhastinoḥ pūrṇagabhastiṣu

Compound pūrṇagabhasti -

Adverb -pūrṇagabhasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria