Declension table of ?pūrṇagabhasti

Deva

MasculineSingularDualPlural
Nominativepūrṇagabhastiḥ pūrṇagabhastī pūrṇagabhastayaḥ
Vocativepūrṇagabhaste pūrṇagabhastī pūrṇagabhastayaḥ
Accusativepūrṇagabhastim pūrṇagabhastī pūrṇagabhastīn
Instrumentalpūrṇagabhastinā pūrṇagabhastibhyām pūrṇagabhastibhiḥ
Dativepūrṇagabhastaye pūrṇagabhastibhyām pūrṇagabhastibhyaḥ
Ablativepūrṇagabhasteḥ pūrṇagabhastibhyām pūrṇagabhastibhyaḥ
Genitivepūrṇagabhasteḥ pūrṇagabhastyoḥ pūrṇagabhastīnām
Locativepūrṇagabhastau pūrṇagabhastyoḥ pūrṇagabhastiṣu

Compound pūrṇagabhasti -

Adverb -pūrṇagabhasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria