Declension table of ?pūrṇadharma

Deva

MasculineSingularDualPlural
Nominativepūrṇadharmaḥ pūrṇadharmau pūrṇadharmāḥ
Vocativepūrṇadharma pūrṇadharmau pūrṇadharmāḥ
Accusativepūrṇadharmam pūrṇadharmau pūrṇadharmān
Instrumentalpūrṇadharmeṇa pūrṇadharmābhyām pūrṇadharmaiḥ pūrṇadharmebhiḥ
Dativepūrṇadharmāya pūrṇadharmābhyām pūrṇadharmebhyaḥ
Ablativepūrṇadharmāt pūrṇadharmābhyām pūrṇadharmebhyaḥ
Genitivepūrṇadharmasya pūrṇadharmayoḥ pūrṇadharmāṇām
Locativepūrṇadharme pūrṇadharmayoḥ pūrṇadharmeṣu

Compound pūrṇadharma -

Adverb -pūrṇadharmam -pūrṇadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria