Declension table of ?pūrṇacandranibhānana

Deva

NeuterSingularDualPlural
Nominativepūrṇacandranibhānanam pūrṇacandranibhānane pūrṇacandranibhānanāni
Vocativepūrṇacandranibhānana pūrṇacandranibhānane pūrṇacandranibhānanāni
Accusativepūrṇacandranibhānanam pūrṇacandranibhānane pūrṇacandranibhānanāni
Instrumentalpūrṇacandranibhānanena pūrṇacandranibhānanābhyām pūrṇacandranibhānanaiḥ
Dativepūrṇacandranibhānanāya pūrṇacandranibhānanābhyām pūrṇacandranibhānanebhyaḥ
Ablativepūrṇacandranibhānanāt pūrṇacandranibhānanābhyām pūrṇacandranibhānanebhyaḥ
Genitivepūrṇacandranibhānanasya pūrṇacandranibhānanayoḥ pūrṇacandranibhānanānām
Locativepūrṇacandranibhānane pūrṇacandranibhānanayoḥ pūrṇacandranibhānaneṣu

Compound pūrṇacandranibhānana -

Adverb -pūrṇacandranibhānanam -pūrṇacandranibhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria