Declension table of ?pūrṇabhedinī

Deva

FeminineSingularDualPlural
Nominativepūrṇabhedinī pūrṇabhedinyau pūrṇabhedinyaḥ
Vocativepūrṇabhedini pūrṇabhedinyau pūrṇabhedinyaḥ
Accusativepūrṇabhedinīm pūrṇabhedinyau pūrṇabhedinīḥ
Instrumentalpūrṇabhedinyā pūrṇabhedinībhyām pūrṇabhedinībhiḥ
Dativepūrṇabhedinyai pūrṇabhedinībhyām pūrṇabhedinībhyaḥ
Ablativepūrṇabhedinyāḥ pūrṇabhedinībhyām pūrṇabhedinībhyaḥ
Genitivepūrṇabhedinyāḥ pūrṇabhedinyoḥ pūrṇabhedinīnām
Locativepūrṇabhedinyām pūrṇabhedinyoḥ pūrṇabhedinīṣu

Compound pūrṇabhedini - pūrṇabhedinī -

Adverb -pūrṇabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria