Declension table of ?pūrṇāśramīya

Deva

NeuterSingularDualPlural
Nominativepūrṇāśramīyam pūrṇāśramīye pūrṇāśramīyāṇi
Vocativepūrṇāśramīya pūrṇāśramīye pūrṇāśramīyāṇi
Accusativepūrṇāśramīyam pūrṇāśramīye pūrṇāśramīyāṇi
Instrumentalpūrṇāśramīyeṇa pūrṇāśramīyābhyām pūrṇāśramīyaiḥ
Dativepūrṇāśramīyāya pūrṇāśramīyābhyām pūrṇāśramīyebhyaḥ
Ablativepūrṇāśramīyāt pūrṇāśramīyābhyām pūrṇāśramīyebhyaḥ
Genitivepūrṇāśramīyasya pūrṇāśramīyayoḥ pūrṇāśramīyāṇām
Locativepūrṇāśramīye pūrṇāśramīyayoḥ pūrṇāśramīyeṣu

Compound pūrṇāśramīya -

Adverb -pūrṇāśramīyam -pūrṇāśramīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria