Declension table of ?pūrṇānanda

Deva

MasculineSingularDualPlural
Nominativepūrṇānandaḥ pūrṇānandau pūrṇānandāḥ
Vocativepūrṇānanda pūrṇānandau pūrṇānandāḥ
Accusativepūrṇānandam pūrṇānandau pūrṇānandān
Instrumentalpūrṇānandena pūrṇānandābhyām pūrṇānandaiḥ pūrṇānandebhiḥ
Dativepūrṇānandāya pūrṇānandābhyām pūrṇānandebhyaḥ
Ablativepūrṇānandāt pūrṇānandābhyām pūrṇānandebhyaḥ
Genitivepūrṇānandasya pūrṇānandayoḥ pūrṇānandānām
Locativepūrṇānande pūrṇānandayoḥ pūrṇānandeṣu

Compound pūrṇānanda -

Adverb -pūrṇānandam -pūrṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria