Declension table of ?pūrṇānadī

Deva

FeminineSingularDualPlural
Nominativepūrṇānadī pūrṇānadyau pūrṇānadyaḥ
Vocativepūrṇānadi pūrṇānadyau pūrṇānadyaḥ
Accusativepūrṇānadīm pūrṇānadyau pūrṇānadīḥ
Instrumentalpūrṇānadyā pūrṇānadībhyām pūrṇānadībhiḥ
Dativepūrṇānadyai pūrṇānadībhyām pūrṇānadībhyaḥ
Ablativepūrṇānadyāḥ pūrṇānadībhyām pūrṇānadībhyaḥ
Genitivepūrṇānadyāḥ pūrṇānadyoḥ pūrṇānadīnām
Locativepūrṇānadyām pūrṇānadyoḥ pūrṇānadīṣu

Compound pūrṇānadi - pūrṇānadī -

Adverb -pūrṇānadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria