Declension table of ?pūrṇāmṛtāṃśuvadana

Deva

MasculineSingularDualPlural
Nominativepūrṇāmṛtāṃśuvadanaḥ pūrṇāmṛtāṃśuvadanau pūrṇāmṛtāṃśuvadanāḥ
Vocativepūrṇāmṛtāṃśuvadana pūrṇāmṛtāṃśuvadanau pūrṇāmṛtāṃśuvadanāḥ
Accusativepūrṇāmṛtāṃśuvadanam pūrṇāmṛtāṃśuvadanau pūrṇāmṛtāṃśuvadanān
Instrumentalpūrṇāmṛtāṃśuvadanena pūrṇāmṛtāṃśuvadanābhyām pūrṇāmṛtāṃśuvadanaiḥ pūrṇāmṛtāṃśuvadanebhiḥ
Dativepūrṇāmṛtāṃśuvadanāya pūrṇāmṛtāṃśuvadanābhyām pūrṇāmṛtāṃśuvadanebhyaḥ
Ablativepūrṇāmṛtāṃśuvadanāt pūrṇāmṛtāṃśuvadanābhyām pūrṇāmṛtāṃśuvadanebhyaḥ
Genitivepūrṇāmṛtāṃśuvadanasya pūrṇāmṛtāṃśuvadanayoḥ pūrṇāmṛtāṃśuvadanānām
Locativepūrṇāmṛtāṃśuvadane pūrṇāmṛtāṃśuvadanayoḥ pūrṇāmṛtāṃśuvadaneṣu

Compound pūrṇāmṛtāṃśuvadana -

Adverb -pūrṇāmṛtāṃśuvadanam -pūrṇāmṛtāṃśuvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria