Declension table of ?pūrṇāmṛta

Deva

MasculineSingularDualPlural
Nominativepūrṇāmṛtaḥ pūrṇāmṛtau pūrṇāmṛtāḥ
Vocativepūrṇāmṛta pūrṇāmṛtau pūrṇāmṛtāḥ
Accusativepūrṇāmṛtam pūrṇāmṛtau pūrṇāmṛtān
Instrumentalpūrṇāmṛtena pūrṇāmṛtābhyām pūrṇāmṛtaiḥ pūrṇāmṛtebhiḥ
Dativepūrṇāmṛtāya pūrṇāmṛtābhyām pūrṇāmṛtebhyaḥ
Ablativepūrṇāmṛtāt pūrṇāmṛtābhyām pūrṇāmṛtebhyaḥ
Genitivepūrṇāmṛtasya pūrṇāmṛtayoḥ pūrṇāmṛtānām
Locativepūrṇāmṛte pūrṇāmṛtayoḥ pūrṇāmṛteṣu

Compound pūrṇāmṛta -

Adverb -pūrṇāmṛtam -pūrṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria