Declension table of ?pūrṇākṣya

Deva

MasculineSingularDualPlural
Nominativepūrṇākṣyaḥ pūrṇākṣyau pūrṇākṣyāḥ
Vocativepūrṇākṣya pūrṇākṣyau pūrṇākṣyāḥ
Accusativepūrṇākṣyam pūrṇākṣyau pūrṇākṣyān
Instrumentalpūrṇākṣyeṇa pūrṇākṣyābhyām pūrṇākṣyaiḥ pūrṇākṣyebhiḥ
Dativepūrṇākṣyāya pūrṇākṣyābhyām pūrṇākṣyebhyaḥ
Ablativepūrṇākṣyāt pūrṇākṣyābhyām pūrṇākṣyebhyaḥ
Genitivepūrṇākṣyasya pūrṇākṣyayoḥ pūrṇākṣyāṇām
Locativepūrṇākṣye pūrṇākṣyayoḥ pūrṇākṣyeṣu

Compound pūrṇākṣya -

Adverb -pūrṇākṣyam -pūrṇākṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria