Declension table of ?pūrṇākṣa

Deva

MasculineSingularDualPlural
Nominativepūrṇākṣaḥ pūrṇākṣau pūrṇākṣāḥ
Vocativepūrṇākṣa pūrṇākṣau pūrṇākṣāḥ
Accusativepūrṇākṣam pūrṇākṣau pūrṇākṣān
Instrumentalpūrṇākṣeṇa pūrṇākṣābhyām pūrṇākṣaiḥ pūrṇākṣebhiḥ
Dativepūrṇākṣāya pūrṇākṣābhyām pūrṇākṣebhyaḥ
Ablativepūrṇākṣāt pūrṇākṣābhyām pūrṇākṣebhyaḥ
Genitivepūrṇākṣasya pūrṇākṣayoḥ pūrṇākṣāṇām
Locativepūrṇākṣe pūrṇākṣayoḥ pūrṇākṣeṣu

Compound pūrṇākṣa -

Adverb -pūrṇākṣam -pūrṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria