Declension table of ?pūrṇāhutika

Deva

NeuterSingularDualPlural
Nominativepūrṇāhutikam pūrṇāhutike pūrṇāhutikāni
Vocativepūrṇāhutika pūrṇāhutike pūrṇāhutikāni
Accusativepūrṇāhutikam pūrṇāhutike pūrṇāhutikāni
Instrumentalpūrṇāhutikena pūrṇāhutikābhyām pūrṇāhutikaiḥ
Dativepūrṇāhutikāya pūrṇāhutikābhyām pūrṇāhutikebhyaḥ
Ablativepūrṇāhutikāt pūrṇāhutikābhyām pūrṇāhutikebhyaḥ
Genitivepūrṇāhutikasya pūrṇāhutikayoḥ pūrṇāhutikānām
Locativepūrṇāhutike pūrṇāhutikayoḥ pūrṇāhutikeṣu

Compound pūrṇāhutika -

Adverb -pūrṇāhutikam -pūrṇāhutikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria