Declension table of ?pūrṇāhutika

Deva

MasculineSingularDualPlural
Nominativepūrṇāhutikaḥ pūrṇāhutikau pūrṇāhutikāḥ
Vocativepūrṇāhutika pūrṇāhutikau pūrṇāhutikāḥ
Accusativepūrṇāhutikam pūrṇāhutikau pūrṇāhutikān
Instrumentalpūrṇāhutikena pūrṇāhutikābhyām pūrṇāhutikaiḥ pūrṇāhutikebhiḥ
Dativepūrṇāhutikāya pūrṇāhutikābhyām pūrṇāhutikebhyaḥ
Ablativepūrṇāhutikāt pūrṇāhutikābhyām pūrṇāhutikebhyaḥ
Genitivepūrṇāhutikasya pūrṇāhutikayoḥ pūrṇāhutikānām
Locativepūrṇāhutike pūrṇāhutikayoḥ pūrṇāhutikeṣu

Compound pūrṇāhutika -

Adverb -pūrṇāhutikam -pūrṇāhutikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria