Declension table of ?pūrṇāṅkagaṇita

Deva

NeuterSingularDualPlural
Nominativepūrṇāṅkagaṇitam pūrṇāṅkagaṇite pūrṇāṅkagaṇitāni
Vocativepūrṇāṅkagaṇita pūrṇāṅkagaṇite pūrṇāṅkagaṇitāni
Accusativepūrṇāṅkagaṇitam pūrṇāṅkagaṇite pūrṇāṅkagaṇitāni
Instrumentalpūrṇāṅkagaṇitena pūrṇāṅkagaṇitābhyām pūrṇāṅkagaṇitaiḥ
Dativepūrṇāṅkagaṇitāya pūrṇāṅkagaṇitābhyām pūrṇāṅkagaṇitebhyaḥ
Ablativepūrṇāṅkagaṇitāt pūrṇāṅkagaṇitābhyām pūrṇāṅkagaṇitebhyaḥ
Genitivepūrṇāṅkagaṇitasya pūrṇāṅkagaṇitayoḥ pūrṇāṅkagaṇitānām
Locativepūrṇāṅkagaṇite pūrṇāṅkagaṇitayoḥ pūrṇāṅkagaṇiteṣu

Compound pūrṇāṅkagaṇita -

Adverb -pūrṇāṅkagaṇitam -pūrṇāṅkagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria