Declension table of ?pūrṇābhrarasa

Deva

MasculineSingularDualPlural
Nominativepūrṇābhrarasaḥ pūrṇābhrarasau pūrṇābhrarasāḥ
Vocativepūrṇābhrarasa pūrṇābhrarasau pūrṇābhrarasāḥ
Accusativepūrṇābhrarasam pūrṇābhrarasau pūrṇābhrarasān
Instrumentalpūrṇābhrarasena pūrṇābhrarasābhyām pūrṇābhrarasaiḥ pūrṇābhrarasebhiḥ
Dativepūrṇābhrarasāya pūrṇābhrarasābhyām pūrṇābhrarasebhyaḥ
Ablativepūrṇābhrarasāt pūrṇābhrarasābhyām pūrṇābhrarasebhyaḥ
Genitivepūrṇābhrarasasya pūrṇābhrarasayoḥ pūrṇābhrarasānām
Locativepūrṇābhrarase pūrṇābhrarasayoḥ pūrṇābhraraseṣu

Compound pūrṇābhrarasa -

Adverb -pūrṇābhrarasam -pūrṇābhrarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria