Declension table of ?pūrṇābhilāṣa

Deva

NeuterSingularDualPlural
Nominativepūrṇābhilāṣam pūrṇābhilāṣe pūrṇābhilāṣāṇi
Vocativepūrṇābhilāṣa pūrṇābhilāṣe pūrṇābhilāṣāṇi
Accusativepūrṇābhilāṣam pūrṇābhilāṣe pūrṇābhilāṣāṇi
Instrumentalpūrṇābhilāṣeṇa pūrṇābhilāṣābhyām pūrṇābhilāṣaiḥ
Dativepūrṇābhilāṣāya pūrṇābhilāṣābhyām pūrṇābhilāṣebhyaḥ
Ablativepūrṇābhilāṣāt pūrṇābhilāṣābhyām pūrṇābhilāṣebhyaḥ
Genitivepūrṇābhilāṣasya pūrṇābhilāṣayoḥ pūrṇābhilāṣāṇām
Locativepūrṇābhilāṣe pūrṇābhilāṣayoḥ pūrṇābhilāṣeṣu

Compound pūrṇābhilāṣa -

Adverb -pūrṇābhilāṣam -pūrṇābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria