Declension table of ?pūrṇābhiṣekapaddhati

Deva

FeminineSingularDualPlural
Nominativepūrṇābhiṣekapaddhatiḥ pūrṇābhiṣekapaddhatī pūrṇābhiṣekapaddhatayaḥ
Vocativepūrṇābhiṣekapaddhate pūrṇābhiṣekapaddhatī pūrṇābhiṣekapaddhatayaḥ
Accusativepūrṇābhiṣekapaddhatim pūrṇābhiṣekapaddhatī pūrṇābhiṣekapaddhatīḥ
Instrumentalpūrṇābhiṣekapaddhatyā pūrṇābhiṣekapaddhatibhyām pūrṇābhiṣekapaddhatibhiḥ
Dativepūrṇābhiṣekapaddhatyai pūrṇābhiṣekapaddhataye pūrṇābhiṣekapaddhatibhyām pūrṇābhiṣekapaddhatibhyaḥ
Ablativepūrṇābhiṣekapaddhatyāḥ pūrṇābhiṣekapaddhateḥ pūrṇābhiṣekapaddhatibhyām pūrṇābhiṣekapaddhatibhyaḥ
Genitivepūrṇābhiṣekapaddhatyāḥ pūrṇābhiṣekapaddhateḥ pūrṇābhiṣekapaddhatyoḥ pūrṇābhiṣekapaddhatīnām
Locativepūrṇābhiṣekapaddhatyām pūrṇābhiṣekapaddhatau pūrṇābhiṣekapaddhatyoḥ pūrṇābhiṣekapaddhatiṣu

Compound pūrṇābhiṣekapaddhati -

Adverb -pūrṇābhiṣekapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria