Declension table of ?pūpya

Deva

NeuterSingularDualPlural
Nominativepūpyam pūpye pūpyāni
Vocativepūpya pūpye pūpyāni
Accusativepūpyam pūpye pūpyāni
Instrumentalpūpyena pūpyābhyām pūpyaiḥ
Dativepūpyāya pūpyābhyām pūpyebhyaḥ
Ablativepūpyāt pūpyābhyām pūpyebhyaḥ
Genitivepūpyasya pūpyayoḥ pūpyānām
Locativepūpye pūpyayoḥ pūpyeṣu

Compound pūpya -

Adverb -pūpyam -pūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria