Declension table of ?pūpalikā

Deva

FeminineSingularDualPlural
Nominativepūpalikā pūpalike pūpalikāḥ
Vocativepūpalike pūpalike pūpalikāḥ
Accusativepūpalikām pūpalike pūpalikāḥ
Instrumentalpūpalikayā pūpalikābhyām pūpalikābhiḥ
Dativepūpalikāyai pūpalikābhyām pūpalikābhyaḥ
Ablativepūpalikāyāḥ pūpalikābhyām pūpalikābhyaḥ
Genitivepūpalikāyāḥ pūpalikayoḥ pūpalikānām
Locativepūpalikāyām pūpalikayoḥ pūpalikāsu

Adverb -pūpalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria