Declension table of ?pūpalī

Deva

FeminineSingularDualPlural
Nominativepūpalī pūpalyau pūpalyaḥ
Vocativepūpali pūpalyau pūpalyaḥ
Accusativepūpalīm pūpalyau pūpalīḥ
Instrumentalpūpalyā pūpalībhyām pūpalībhiḥ
Dativepūpalyai pūpalībhyām pūpalībhyaḥ
Ablativepūpalyāḥ pūpalībhyām pūpalībhyaḥ
Genitivepūpalyāḥ pūpalyoḥ pūpalīnām
Locativepūpalyām pūpalyoḥ pūpalīṣu

Compound pūpali - pūpalī -

Adverb -pūpali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria