Declension table of ?pūpālikā

Deva

FeminineSingularDualPlural
Nominativepūpālikā pūpālike pūpālikāḥ
Vocativepūpālike pūpālike pūpālikāḥ
Accusativepūpālikām pūpālike pūpālikāḥ
Instrumentalpūpālikayā pūpālikābhyām pūpālikābhiḥ
Dativepūpālikāyai pūpālikābhyām pūpālikābhyaḥ
Ablativepūpālikāyāḥ pūpālikābhyām pūpālikābhyaḥ
Genitivepūpālikāyāḥ pūpālikayoḥ pūpālikānām
Locativepūpālikāyām pūpālikayoḥ pūpālikāsu

Adverb -pūpālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria