Declension table of ?pūpālika

Deva

MasculineSingularDualPlural
Nominativepūpālikaḥ pūpālikau pūpālikāḥ
Vocativepūpālika pūpālikau pūpālikāḥ
Accusativepūpālikam pūpālikau pūpālikān
Instrumentalpūpālikena pūpālikābhyām pūpālikaiḥ pūpālikebhiḥ
Dativepūpālikāya pūpālikābhyām pūpālikebhyaḥ
Ablativepūpālikāt pūpālikābhyām pūpālikebhyaḥ
Genitivepūpālikasya pūpālikayoḥ pūpālikānām
Locativepūpālike pūpālikayoḥ pūpālikeṣu

Compound pūpālika -

Adverb -pūpālikam -pūpālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria