Declension table of ?pūpāṣṭakā

Deva

FeminineSingularDualPlural
Nominativepūpāṣṭakā pūpāṣṭake pūpāṣṭakāḥ
Vocativepūpāṣṭake pūpāṣṭake pūpāṣṭakāḥ
Accusativepūpāṣṭakām pūpāṣṭake pūpāṣṭakāḥ
Instrumentalpūpāṣṭakayā pūpāṣṭakābhyām pūpāṣṭakābhiḥ
Dativepūpāṣṭakāyai pūpāṣṭakābhyām pūpāṣṭakābhyaḥ
Ablativepūpāṣṭakāyāḥ pūpāṣṭakābhyām pūpāṣṭakābhyaḥ
Genitivepūpāṣṭakāyāḥ pūpāṣṭakayoḥ pūpāṣṭakānām
Locativepūpāṣṭakāyām pūpāṣṭakayoḥ pūpāṣṭakāsu

Adverb -pūpāṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria