Declension table of ?pūlya

Deva

NeuterSingularDualPlural
Nominativepūlyam pūlye pūlyāni
Vocativepūlya pūlye pūlyāni
Accusativepūlyam pūlye pūlyāni
Instrumentalpūlyena pūlyābhyām pūlyaiḥ
Dativepūlyāya pūlyābhyām pūlyebhyaḥ
Ablativepūlyāt pūlyābhyām pūlyebhyaḥ
Genitivepūlyasya pūlyayoḥ pūlyānām
Locativepūlye pūlyayoḥ pūlyeṣu

Compound pūlya -

Adverb -pūlyam -pūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria