Declension table of ?pūjyatā

Deva

FeminineSingularDualPlural
Nominativepūjyatā pūjyate pūjyatāḥ
Vocativepūjyate pūjyate pūjyatāḥ
Accusativepūjyatām pūjyate pūjyatāḥ
Instrumentalpūjyatayā pūjyatābhyām pūjyatābhiḥ
Dativepūjyatāyai pūjyatābhyām pūjyatābhyaḥ
Ablativepūjyatāyāḥ pūjyatābhyām pūjyatābhyaḥ
Genitivepūjyatāyāḥ pūjyatayoḥ pūjyatānām
Locativepūjyatāyām pūjyatayoḥ pūjyatāsu

Adverb -pūjyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria