Declension table of ?pūjyapūjāvyatikrama

Deva

MasculineSingularDualPlural
Nominativepūjyapūjāvyatikramaḥ pūjyapūjāvyatikramau pūjyapūjāvyatikramāḥ
Vocativepūjyapūjāvyatikrama pūjyapūjāvyatikramau pūjyapūjāvyatikramāḥ
Accusativepūjyapūjāvyatikramam pūjyapūjāvyatikramau pūjyapūjāvyatikramān
Instrumentalpūjyapūjāvyatikrameṇa pūjyapūjāvyatikramābhyām pūjyapūjāvyatikramaiḥ pūjyapūjāvyatikramebhiḥ
Dativepūjyapūjāvyatikramāya pūjyapūjāvyatikramābhyām pūjyapūjāvyatikramebhyaḥ
Ablativepūjyapūjāvyatikramāt pūjyapūjāvyatikramābhyām pūjyapūjāvyatikramebhyaḥ
Genitivepūjyapūjāvyatikramasya pūjyapūjāvyatikramayoḥ pūjyapūjāvyatikramāṇām
Locativepūjyapūjāvyatikrame pūjyapūjāvyatikramayoḥ pūjyapūjāvyatikrameṣu

Compound pūjyapūjāvyatikrama -

Adverb -pūjyapūjāvyatikramam -pūjyapūjāvyatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria