Declension table of ?pūjyapādacaritra

Deva

NeuterSingularDualPlural
Nominativepūjyapādacaritram pūjyapādacaritre pūjyapādacaritrāṇi
Vocativepūjyapādacaritra pūjyapādacaritre pūjyapādacaritrāṇi
Accusativepūjyapādacaritram pūjyapādacaritre pūjyapādacaritrāṇi
Instrumentalpūjyapādacaritreṇa pūjyapādacaritrābhyām pūjyapādacaritraiḥ
Dativepūjyapādacaritrāya pūjyapādacaritrābhyām pūjyapādacaritrebhyaḥ
Ablativepūjyapādacaritrāt pūjyapādacaritrābhyām pūjyapādacaritrebhyaḥ
Genitivepūjyapādacaritrasya pūjyapādacaritrayoḥ pūjyapādacaritrāṇām
Locativepūjyapādacaritre pūjyapādacaritrayoḥ pūjyapādacaritreṣu

Compound pūjyapādacaritra -

Adverb -pūjyapādacaritram -pūjyapādacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria