Declension table of pūjyapāda

Deva

MasculineSingularDualPlural
Nominativepūjyapādaḥ pūjyapādau pūjyapādāḥ
Vocativepūjyapāda pūjyapādau pūjyapādāḥ
Accusativepūjyapādam pūjyapādau pūjyapādān
Instrumentalpūjyapādena pūjyapādābhyām pūjyapādaiḥ pūjyapādebhiḥ
Dativepūjyapādāya pūjyapādābhyām pūjyapādebhyaḥ
Ablativepūjyapādāt pūjyapādābhyām pūjyapādebhyaḥ
Genitivepūjyapādasya pūjyapādayoḥ pūjyapādānām
Locativepūjyapāde pūjyapādayoḥ pūjyapādeṣu

Compound pūjyapāda -

Adverb -pūjyapādam -pūjyapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria