Declension table of pūjita

Deva

MasculineSingularDualPlural
Nominativepūjitaḥ pūjitau pūjitāḥ
Vocativepūjita pūjitau pūjitāḥ
Accusativepūjitam pūjitau pūjitān
Instrumentalpūjitena pūjitābhyām pūjitaiḥ pūjitebhiḥ
Dativepūjitāya pūjitābhyām pūjitebhyaḥ
Ablativepūjitāt pūjitābhyām pūjitebhyaḥ
Genitivepūjitasya pūjitayoḥ pūjitānām
Locativepūjite pūjitayoḥ pūjiteṣu

Compound pūjita -

Adverb -pūjitam -pūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria