Declension table of ?pūjikā

Deva

FeminineSingularDualPlural
Nominativepūjikā pūjike pūjikāḥ
Vocativepūjike pūjike pūjikāḥ
Accusativepūjikām pūjike pūjikāḥ
Instrumentalpūjikayā pūjikābhyām pūjikābhiḥ
Dativepūjikāyai pūjikābhyām pūjikābhyaḥ
Ablativepūjikāyāḥ pūjikābhyām pūjikābhyaḥ
Genitivepūjikāyāḥ pūjikayoḥ pūjikānām
Locativepūjikāyām pūjikayoḥ pūjikāsu

Adverb -pūjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria