Declension table of ?pūjayitavyā

Deva

FeminineSingularDualPlural
Nominativepūjayitavyā pūjayitavye pūjayitavyāḥ
Vocativepūjayitavye pūjayitavye pūjayitavyāḥ
Accusativepūjayitavyām pūjayitavye pūjayitavyāḥ
Instrumentalpūjayitavyayā pūjayitavyābhyām pūjayitavyābhiḥ
Dativepūjayitavyāyai pūjayitavyābhyām pūjayitavyābhyaḥ
Ablativepūjayitavyāyāḥ pūjayitavyābhyām pūjayitavyābhyaḥ
Genitivepūjayitavyāyāḥ pūjayitavyayoḥ pūjayitavyānām
Locativepūjayitavyāyām pūjayitavyayoḥ pūjayitavyāsu

Adverb -pūjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria