Declension table of ?pūjayitavya

Deva

MasculineSingularDualPlural
Nominativepūjayitavyaḥ pūjayitavyau pūjayitavyāḥ
Vocativepūjayitavya pūjayitavyau pūjayitavyāḥ
Accusativepūjayitavyam pūjayitavyau pūjayitavyān
Instrumentalpūjayitavyena pūjayitavyābhyām pūjayitavyaiḥ pūjayitavyebhiḥ
Dativepūjayitavyāya pūjayitavyābhyām pūjayitavyebhyaḥ
Ablativepūjayitavyāt pūjayitavyābhyām pūjayitavyebhyaḥ
Genitivepūjayitavyasya pūjayitavyayoḥ pūjayitavyānām
Locativepūjayitavye pūjayitavyayoḥ pūjayitavyeṣu

Compound pūjayitavya -

Adverb -pūjayitavyam -pūjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria