Declension table of ?pūjayāna

Deva

NeuterSingularDualPlural
Nominativepūjayānam pūjayāne pūjayānāni
Vocativepūjayāna pūjayāne pūjayānāni
Accusativepūjayānam pūjayāne pūjayānāni
Instrumentalpūjayānena pūjayānābhyām pūjayānaiḥ
Dativepūjayānāya pūjayānābhyām pūjayānebhyaḥ
Ablativepūjayānāt pūjayānābhyām pūjayānebhyaḥ
Genitivepūjayānasya pūjayānayoḥ pūjayānānām
Locativepūjayāne pūjayānayoḥ pūjayāneṣu

Compound pūjayāna -

Adverb -pūjayānam -pūjayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria