Declension table of ?pūjayāna

Deva

MasculineSingularDualPlural
Nominativepūjayānaḥ pūjayānau pūjayānāḥ
Vocativepūjayāna pūjayānau pūjayānāḥ
Accusativepūjayānam pūjayānau pūjayānān
Instrumentalpūjayānena pūjayānābhyām pūjayānaiḥ pūjayānebhiḥ
Dativepūjayānāya pūjayānābhyām pūjayānebhyaḥ
Ablativepūjayānāt pūjayānābhyām pūjayānebhyaḥ
Genitivepūjayānasya pūjayānayoḥ pūjayānānām
Locativepūjayāne pūjayānayoḥ pūjayāneṣu

Compound pūjayāna -

Adverb -pūjayānam -pūjayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria