Declension table of ?pūjanīya

Deva

MasculineSingularDualPlural
Nominativepūjanīyaḥ pūjanīyau pūjanīyāḥ
Vocativepūjanīya pūjanīyau pūjanīyāḥ
Accusativepūjanīyam pūjanīyau pūjanīyān
Instrumentalpūjanīyena pūjanīyābhyām pūjanīyaiḥ pūjanīyebhiḥ
Dativepūjanīyāya pūjanīyābhyām pūjanīyebhyaḥ
Ablativepūjanīyāt pūjanīyābhyām pūjanīyebhyaḥ
Genitivepūjanīyasya pūjanīyayoḥ pūjanīyānām
Locativepūjanīye pūjanīyayoḥ pūjanīyeṣu

Compound pūjanīya -

Adverb -pūjanīyam -pūjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria