Declension table of ?pūjanamālikā

Deva

FeminineSingularDualPlural
Nominativepūjanamālikā pūjanamālike pūjanamālikāḥ
Vocativepūjanamālike pūjanamālike pūjanamālikāḥ
Accusativepūjanamālikām pūjanamālike pūjanamālikāḥ
Instrumentalpūjanamālikayā pūjanamālikābhyām pūjanamālikābhiḥ
Dativepūjanamālikāyai pūjanamālikābhyām pūjanamālikābhyaḥ
Ablativepūjanamālikāyāḥ pūjanamālikābhyām pūjanamālikābhyaḥ
Genitivepūjanamālikāyāḥ pūjanamālikayoḥ pūjanamālikānām
Locativepūjanamālikāyām pūjanamālikayoḥ pūjanamālikāsu

Adverb -pūjanamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria