Declension table of ?pūjāvidhi

Deva

MasculineSingularDualPlural
Nominativepūjāvidhiḥ pūjāvidhī pūjāvidhayaḥ
Vocativepūjāvidhe pūjāvidhī pūjāvidhayaḥ
Accusativepūjāvidhim pūjāvidhī pūjāvidhīn
Instrumentalpūjāvidhinā pūjāvidhibhyām pūjāvidhibhiḥ
Dativepūjāvidhaye pūjāvidhibhyām pūjāvidhibhyaḥ
Ablativepūjāvidheḥ pūjāvidhibhyām pūjāvidhibhyaḥ
Genitivepūjāvidheḥ pūjāvidhyoḥ pūjāvidhīnām
Locativepūjāvidhau pūjāvidhyoḥ pūjāvidhiṣu

Compound pūjāvidhi -

Adverb -pūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria