Declension table of ?pūjāvatā

Deva

FeminineSingularDualPlural
Nominativepūjāvatā pūjāvate pūjāvatāḥ
Vocativepūjāvate pūjāvate pūjāvatāḥ
Accusativepūjāvatām pūjāvate pūjāvatāḥ
Instrumentalpūjāvatayā pūjāvatābhyām pūjāvatābhiḥ
Dativepūjāvatāyai pūjāvatābhyām pūjāvatābhyaḥ
Ablativepūjāvatāyāḥ pūjāvatābhyām pūjāvatābhyaḥ
Genitivepūjāvatāyāḥ pūjāvatayoḥ pūjāvatānām
Locativepūjāvatāyām pūjāvatayoḥ pūjāvatāsu

Adverb -pūjāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria