Declension table of ?pūjāvat

Deva

NeuterSingularDualPlural
Nominativepūjāvat pūjāvantī pūjāvatī pūjāvanti
Vocativepūjāvat pūjāvantī pūjāvatī pūjāvanti
Accusativepūjāvat pūjāvantī pūjāvatī pūjāvanti
Instrumentalpūjāvatā pūjāvadbhyām pūjāvadbhiḥ
Dativepūjāvate pūjāvadbhyām pūjāvadbhyaḥ
Ablativepūjāvataḥ pūjāvadbhyām pūjāvadbhyaḥ
Genitivepūjāvataḥ pūjāvatoḥ pūjāvatām
Locativepūjāvati pūjāvatoḥ pūjāvatsu

Adverb -pūjāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria