Declension table of ?pūjāvat

Deva

MasculineSingularDualPlural
Nominativepūjāvān pūjāvantau pūjāvantaḥ
Vocativepūjāvan pūjāvantau pūjāvantaḥ
Accusativepūjāvantam pūjāvantau pūjāvataḥ
Instrumentalpūjāvatā pūjāvadbhyām pūjāvadbhiḥ
Dativepūjāvate pūjāvadbhyām pūjāvadbhyaḥ
Ablativepūjāvataḥ pūjāvadbhyām pūjāvadbhyaḥ
Genitivepūjāvataḥ pūjāvatoḥ pūjāvatām
Locativepūjāvati pūjāvatoḥ pūjāvatsu

Compound pūjāvat -

Adverb -pūjāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria