Declension table of ?pūjāvaikalyaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativepūjāvaikalyaprāyaścittam pūjāvaikalyaprāyaścitte pūjāvaikalyaprāyaścittāni
Vocativepūjāvaikalyaprāyaścitta pūjāvaikalyaprāyaścitte pūjāvaikalyaprāyaścittāni
Accusativepūjāvaikalyaprāyaścittam pūjāvaikalyaprāyaścitte pūjāvaikalyaprāyaścittāni
Instrumentalpūjāvaikalyaprāyaścittena pūjāvaikalyaprāyaścittābhyām pūjāvaikalyaprāyaścittaiḥ
Dativepūjāvaikalyaprāyaścittāya pūjāvaikalyaprāyaścittābhyām pūjāvaikalyaprāyaścittebhyaḥ
Ablativepūjāvaikalyaprāyaścittāt pūjāvaikalyaprāyaścittābhyām pūjāvaikalyaprāyaścittebhyaḥ
Genitivepūjāvaikalyaprāyaścittasya pūjāvaikalyaprāyaścittayoḥ pūjāvaikalyaprāyaścittānām
Locativepūjāvaikalyaprāyaścitte pūjāvaikalyaprāyaścittayoḥ pūjāvaikalyaprāyaścitteṣu

Compound pūjāvaikalyaprāyaścitta -

Adverb -pūjāvaikalyaprāyaścittam -pūjāvaikalyaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria