Declension table of ?pūjāratna

Deva

NeuterSingularDualPlural
Nominativepūjāratnam pūjāratne pūjāratnāni
Vocativepūjāratna pūjāratne pūjāratnāni
Accusativepūjāratnam pūjāratne pūjāratnāni
Instrumentalpūjāratnena pūjāratnābhyām pūjāratnaiḥ
Dativepūjāratnāya pūjāratnābhyām pūjāratnebhyaḥ
Ablativepūjāratnāt pūjāratnābhyām pūjāratnebhyaḥ
Genitivepūjāratnasya pūjāratnayoḥ pūjāratnānām
Locativepūjāratne pūjāratnayoḥ pūjāratneṣu

Compound pūjāratna -

Adverb -pūjāratnam -pūjāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria