Declension table of ?pūjāprakāśa

Deva

MasculineSingularDualPlural
Nominativepūjāprakāśaḥ pūjāprakāśau pūjāprakāśāḥ
Vocativepūjāprakāśa pūjāprakāśau pūjāprakāśāḥ
Accusativepūjāprakāśam pūjāprakāśau pūjāprakāśān
Instrumentalpūjāprakāśena pūjāprakāśābhyām pūjāprakāśaiḥ pūjāprakāśebhiḥ
Dativepūjāprakāśāya pūjāprakāśābhyām pūjāprakāśebhyaḥ
Ablativepūjāprakāśāt pūjāprakāśābhyām pūjāprakāśebhyaḥ
Genitivepūjāprakāśasya pūjāprakāśayoḥ pūjāprakāśānām
Locativepūjāprakāśe pūjāprakāśayoḥ pūjāprakāśeṣu

Compound pūjāprakāśa -

Adverb -pūjāprakāśam -pūjāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria