Declension table of ?pūjāpaṭṭaka

Deva

NeuterSingularDualPlural
Nominativepūjāpaṭṭakam pūjāpaṭṭake pūjāpaṭṭakāni
Vocativepūjāpaṭṭaka pūjāpaṭṭake pūjāpaṭṭakāni
Accusativepūjāpaṭṭakam pūjāpaṭṭake pūjāpaṭṭakāni
Instrumentalpūjāpaṭṭakena pūjāpaṭṭakābhyām pūjāpaṭṭakaiḥ
Dativepūjāpaṭṭakāya pūjāpaṭṭakābhyām pūjāpaṭṭakebhyaḥ
Ablativepūjāpaṭṭakāt pūjāpaṭṭakābhyām pūjāpaṭṭakebhyaḥ
Genitivepūjāpaṭṭakasya pūjāpaṭṭakayoḥ pūjāpaṭṭakānām
Locativepūjāpaṭṭake pūjāpaṭṭakayoḥ pūjāpaṭṭakeṣu

Compound pūjāpaṭṭaka -

Adverb -pūjāpaṭṭakam -pūjāpaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria