Declension table of ?pūjānyāsavidhi

Deva

MasculineSingularDualPlural
Nominativepūjānyāsavidhiḥ pūjānyāsavidhī pūjānyāsavidhayaḥ
Vocativepūjānyāsavidhe pūjānyāsavidhī pūjānyāsavidhayaḥ
Accusativepūjānyāsavidhim pūjānyāsavidhī pūjānyāsavidhīn
Instrumentalpūjānyāsavidhinā pūjānyāsavidhibhyām pūjānyāsavidhibhiḥ
Dativepūjānyāsavidhaye pūjānyāsavidhibhyām pūjānyāsavidhibhyaḥ
Ablativepūjānyāsavidheḥ pūjānyāsavidhibhyām pūjānyāsavidhibhyaḥ
Genitivepūjānyāsavidheḥ pūjānyāsavidhyoḥ pūjānyāsavidhīnām
Locativepūjānyāsavidhau pūjānyāsavidhyoḥ pūjānyāsavidhiṣu

Compound pūjānyāsavidhi -

Adverb -pūjānyāsavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria