Declension table of ?pūjākrama

Deva

MasculineSingularDualPlural
Nominativepūjākramaḥ pūjākramau pūjākramāḥ
Vocativepūjākrama pūjākramau pūjākramāḥ
Accusativepūjākramam pūjākramau pūjākramān
Instrumentalpūjākrameṇa pūjākramābhyām pūjākramaiḥ pūjākramebhiḥ
Dativepūjākramāya pūjākramābhyām pūjākramebhyaḥ
Ablativepūjākramāt pūjākramābhyām pūjākramebhyaḥ
Genitivepūjākramasya pūjākramayoḥ pūjākramāṇām
Locativepūjākrame pūjākramayoḥ pūjākrameṣu

Compound pūjākrama -

Adverb -pūjākramam -pūjākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria