Declension table of ?pūjākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepūjākhaṇḍaḥ pūjākhaṇḍau pūjākhaṇḍāḥ
Vocativepūjākhaṇḍa pūjākhaṇḍau pūjākhaṇḍāḥ
Accusativepūjākhaṇḍam pūjākhaṇḍau pūjākhaṇḍān
Instrumentalpūjākhaṇḍena pūjākhaṇḍābhyām pūjākhaṇḍaiḥ pūjākhaṇḍebhiḥ
Dativepūjākhaṇḍāya pūjākhaṇḍābhyām pūjākhaṇḍebhyaḥ
Ablativepūjākhaṇḍāt pūjākhaṇḍābhyām pūjākhaṇḍebhyaḥ
Genitivepūjākhaṇḍasya pūjākhaṇḍayoḥ pūjākhaṇḍānām
Locativepūjākhaṇḍe pūjākhaṇḍayoḥ pūjākhaṇḍeṣu

Compound pūjākhaṇḍa -

Adverb -pūjākhaṇḍam -pūjākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria