Declension table of ?pūjākarman

Deva

MasculineSingularDualPlural
Nominativepūjākarmā pūjākarmāṇau pūjākarmāṇaḥ
Vocativepūjākarman pūjākarmāṇau pūjākarmāṇaḥ
Accusativepūjākarmāṇam pūjākarmāṇau pūjākarmaṇaḥ
Instrumentalpūjākarmaṇā pūjākarmabhyām pūjākarmabhiḥ
Dativepūjākarmaṇe pūjākarmabhyām pūjākarmabhyaḥ
Ablativepūjākarmaṇaḥ pūjākarmabhyām pūjākarmabhyaḥ
Genitivepūjākarmaṇaḥ pūjākarmaṇoḥ pūjākarmaṇām
Locativepūjākarmaṇi pūjākarmaṇoḥ pūjākarmasu

Compound pūjākarma -

Adverb -pūjākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria