Declension table of ?pūjākara

Deva

MasculineSingularDualPlural
Nominativepūjākaraḥ pūjākarau pūjākarāḥ
Vocativepūjākara pūjākarau pūjākarāḥ
Accusativepūjākaram pūjākarau pūjākarān
Instrumentalpūjākareṇa pūjākarābhyām pūjākaraiḥ pūjākarebhiḥ
Dativepūjākarāya pūjākarābhyām pūjākarebhyaḥ
Ablativepūjākarāt pūjākarābhyām pūjākarebhyaḥ
Genitivepūjākarasya pūjākarayoḥ pūjākarāṇām
Locativepūjākare pūjākarayoḥ pūjākareṣu

Compound pūjākara -

Adverb -pūjākaram -pūjākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria